• towards Vishnu: स-प्रेमका भक्तिर् अतीव-दुर्लभा स्वर्गादि-भोगः सुलभोऽभवश् च सः । चिन्तामणिः सर्व-जनैर् न लभ्यते लभ्येत काचादि कदापि हातकम् ॥ २३२ ॥ sa-premakā...
    9 KB (940 words) - 08:30, 30 May 2024
  • Thumbnail for Devanagari
    ś- श शा शि शी शु शू शे शै शो शौ शं शः ṣ- ष षा षि षी षु षू षे षै षो षौ षं षः s- स सा सि सी सु सू से सै सो सौ सं सः h- ह हा हि ही हु हू हे है हो हौ हं हः...
    104 KB (6,912 words) - 11:55, 24 May 2024
  • Mana. The early Sanskrit medieval literature says "उत्कृष्ट कलायाः देशः यः सः उत्कलः" (utkṛṣṭa kalāyāḥ deśaḥ yaḥ saḥ utkalaḥ), meaning the land having an...
    3 KB (259 words) - 23:36, 26 January 2024
  • Thumbnail for Shukra
    Devas, Grahas Abode Patala Loka Planet Venus Mantra ॐ द्रां द्रीं द्रौं सः शुक्राय नमः Om drāṃ drīṃ drauṃ saḥ śukrāya namaḥa ॐ शुं शुक्राय नमः Om shuṃ...
    12 KB (1,110 words) - 13:34, 18 April 2024
  • Thumbnail for Sandhyavandanam
    Sanskrit: अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा यः स्मरेत् पुण्डरीकाक्षं सः बाह्याभ्यन्तरः शुचिः पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष Also known as...
    39 KB (3,839 words) - 11:44, 26 May 2024
  • states, "rasa is essence par excellence, the universal essence/bliss". (रसो वै सः । रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति ।) The philosophical or mystical meaning...
    27 KB (3,025 words) - 08:35, 1 June 2024
  • Thumbnail for Newar language
    Shrestha of this era are as follows: घाः जुयाः जक ख्वइगु खः झी स्याःगुलिं सः तइगु खः झी मसीनि ! झी मसीनि ! धइगु चिं जक ब्वैगु खः We are crying because...
    117 KB (9,934 words) - 11:25, 4 June 2024
  • Thumbnail for Walkeshwar Temple
    गार्ग्यं गोत्रं च भूषयामास ||5|| संस्थाप्यादौ 'कोटे' सामळियालाल-वेङ्कटेशौ सः | नन्दशरर्षिधरित्री -मिते तदूर्ध्वं स विक्रमे वर्षे ||6|| जीर्णोद्धारं कृत्वा...
    12 KB (1,013 words) - 19:53, 13 March 2024
  • (Logos) by ikshana ('beholding'). Badarayana states:- इक्षतिकर्मव्यपदेशात् सः| (Brahma Sutra) I.iii.13 "From the mention as the object of the act of seeing...
    6 KB (606 words) - 11:05, 14 January 2022
  • Thumbnail for Vaishnava Matabja Bhaskara
    शुभमालिकां जनः । तज्जन्मकर्माणि हरेरुदाहरेद् गृह्णंश्च नामानि शुभप्रदानि सः ॥ This Translates to: A person who wears the upward-pointing tilaka (urdhva...
    14 KB (1,257 words) - 08:15, 19 May 2024